ऋण् धातुरूपाणि - ऋणुँ गतौ - तनादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ऋण्यात् / ऋण्याद्
ऋण्यास्ताम्
ऋण्यासुः
मध्यम
ऋण्याः
ऋण्यास्तम्
ऋण्यास्त
उत्तम
ऋण्यासम्
ऋण्यास्व
ऋण्यास्म