ऊर्ज् धातुरूपाणि - ऊर्जँ बलप्राणनयोः - चुरादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
ऊर्जिषीष्ट / ऊर्जयिषीष्ट
ऊर्जिषीयास्ताम् / ऊर्जयिषीयास्ताम्
ऊर्जिषीरन् / ऊर्जयिषीरन्
मध्यम
ऊर्जिषीष्ठाः / ऊर्जयिषीष्ठाः
ऊर्जिषीयास्थाम् / ऊर्जयिषीयास्थाम्
ऊर्जिषीध्वम् / ऊर्जयिषीढ्वम् / ऊर्जयिषीध्वम्
उत्तम
ऊर्जिषीय / ऊर्जयिषीय
ऊर्जिषीवहि / ऊर्जयिषीवहि
ऊर्जिषीमहि / ऊर्जयिषीमहि