ऊर्ज् धातुरूपाणि - ऊर्जँ बलप्राणनयोः - चुरादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्जयति
ऊर्जयतः
ऊर्जयन्ति
मध्यम
ऊर्जयसि
ऊर्जयथः
ऊर्जयथ
उत्तम
ऊर्जयामि
ऊर्जयावः
ऊर्जयामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्जयाञ्चकार / ऊर्जयांचकार / ऊर्जयाम्बभूव / ऊर्जयांबभूव / ऊर्जयामास
ऊर्जयाञ्चक्रतुः / ऊर्जयांचक्रतुः / ऊर्जयाम्बभूवतुः / ऊर्जयांबभूवतुः / ऊर्जयामासतुः
ऊर्जयाञ्चक्रुः / ऊर्जयांचक्रुः / ऊर्जयाम्बभूवुः / ऊर्जयांबभूवुः / ऊर्जयामासुः
मध्यम
ऊर्जयाञ्चकर्थ / ऊर्जयांचकर्थ / ऊर्जयाम्बभूविथ / ऊर्जयांबभूविथ / ऊर्जयामासिथ
ऊर्जयाञ्चक्रथुः / ऊर्जयांचक्रथुः / ऊर्जयाम्बभूवथुः / ऊर्जयांबभूवथुः / ऊर्जयामासथुः
ऊर्जयाञ्चक्र / ऊर्जयांचक्र / ऊर्जयाम्बभूव / ऊर्जयांबभूव / ऊर्जयामास
उत्तम
ऊर्जयाञ्चकर / ऊर्जयांचकर / ऊर्जयाञ्चकार / ऊर्जयांचकार / ऊर्जयाम्बभूव / ऊर्जयांबभूव / ऊर्जयामास
ऊर्जयाञ्चकृव / ऊर्जयांचकृव / ऊर्जयाम्बभूविव / ऊर्जयांबभूविव / ऊर्जयामासिव
ऊर्जयाञ्चकृम / ऊर्जयांचकृम / ऊर्जयाम्बभूविम / ऊर्जयांबभूविम / ऊर्जयामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्जयिता
ऊर्जयितारौ
ऊर्जयितारः
मध्यम
ऊर्जयितासि
ऊर्जयितास्थः
ऊर्जयितास्थ
उत्तम
ऊर्जयितास्मि
ऊर्जयितास्वः
ऊर्जयितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्जयिष्यति
ऊर्जयिष्यतः
ऊर्जयिष्यन्ति
मध्यम
ऊर्जयिष्यसि
ऊर्जयिष्यथः
ऊर्जयिष्यथ
उत्तम
ऊर्जयिष्यामि
ऊर्जयिष्यावः
ऊर्जयिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्जयतात् / ऊर्जयताद् / ऊर्जयतु
ऊर्जयताम्
ऊर्जयन्तु
मध्यम
ऊर्जयतात् / ऊर्जयताद् / ऊर्जय
ऊर्जयतम्
ऊर्जयत
उत्तम
ऊर्जयानि
ऊर्जयाव
ऊर्जयाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
और्जयत् / और्जयद्
और्जयताम्
और्जयन्
मध्यम
और्जयः
और्जयतम्
और्जयत
उत्तम
और्जयम्
और्जयाव
और्जयाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्जयेत् / ऊर्जयेद्
ऊर्जयेताम्
ऊर्जयेयुः
मध्यम
ऊर्जयेः
ऊर्जयेतम्
ऊर्जयेत
उत्तम
ऊर्जयेयम्
ऊर्जयेव
ऊर्जयेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
ऊर्ज्यात् / ऊर्ज्याद्
ऊर्ज्यास्ताम्
ऊर्ज्यासुः
मध्यम
ऊर्ज्याः
ऊर्ज्यास्तम्
ऊर्ज्यास्त
उत्तम
ऊर्ज्यासम्
ऊर्ज्यास्व
ऊर्ज्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
और्जिजत् / और्जिजद्
और्जिजताम्
और्जिजन्
मध्यम
और्जिजः
और्जिजतम्
और्जिजत
उत्तम
और्जिजम्
और्जिजाव
और्जिजाम
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
और्जयिष्यत् / और्जयिष्यद्
और्जयिष्यताम्
और्जयिष्यन्
मध्यम
और्जयिष्यः
और्जयिष्यतम्
और्जयिष्यत
उत्तम
और्जयिष्यम्
और्जयिष्याव
और्जयिष्याम