उप + स्वङ्क् धातुरूपाणि - ष्वकिँ गत्यर्थः इत्येके - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपस्वङ्केत
उपस्वङ्केयाताम्
उपस्वङ्केरन्
मध्यम
उपस्वङ्केथाः
उपस्वङ्केयाथाम्
उपस्वङ्केध्वम्
उत्तम
उपस्वङ्केय
उपस्वङ्केवहि
उपस्वङ्केमहि