उप + स्वङ्क् धातुरूपाणि - ष्वकिँ गत्यर्थः इत्येके - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपस्वङ्किष्यते
उपस्वङ्किष्येते
उपस्वङ्किष्यन्ते
मध्यम
उपस्वङ्किष्यसे
उपस्वङ्किष्येथे
उपस्वङ्किष्यध्वे
उत्तम
उपस्वङ्किष्ये
उपस्वङ्किष्यावहे
उपस्वङ्किष्यामहे