उप + स्पन्द् धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

स्पदिँ किञ्चिच्चलने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपास्पन्दिष्यत
उपास्पन्दिष्येताम्
उपास्पन्दिष्यन्त
मध्यम
उपास्पन्दिष्यथाः
उपास्पन्दिष्येथाम्
उपास्पन्दिष्यध्वम्
उत्तम
उपास्पन्दिष्ये
उपास्पन्दिष्यावहि
उपास्पन्दिष्यामहि