उप + स्पन्द् धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

स्पदिँ किञ्चिच्चलने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपस्पन्दिता
उपस्पन्दितारौ
उपस्पन्दितारः
मध्यम
उपस्पन्दितासे
उपस्पन्दितासाथे
उपस्पन्दिताध्वे
उत्तम
उपस्पन्दिताहे
उपस्पन्दितास्वहे
उपस्पन्दितास्महे