उप + स्पन्द् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

स्पदिँ किञ्चिच्चलने - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपस्पन्देत
उपस्पन्देयाताम्
उपस्पन्देरन्
मध्यम
उपस्पन्देथाः
उपस्पन्देयाथाम्
उपस्पन्देध्वम्
उत्तम
उपस्पन्देय
उपस्पन्देवहि
उपस्पन्देमहि