उप + श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपाश्लङ्कि
उपाश्लङ्किषाताम्
उपाश्लङ्किषत
मध्यम
उपाश्लङ्किष्ठाः
उपाश्लङ्किषाथाम्
उपाश्लङ्किढ्वम्
उत्तम
उपाश्लङ्किषि
उपाश्लङ्किष्वहि
उपाश्लङ्किष्महि