उप + श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपाश्लङ्क्यत
उपाश्लङ्क्येताम्
उपाश्लङ्क्यन्त
मध्यम
उपाश्लङ्क्यथाः
उपाश्लङ्क्येथाम्
उपाश्लङ्क्यध्वम्
उत्तम
उपाश्लङ्क्ये
उपाश्लङ्क्यावहि
उपाश्लङ्क्यामहि