उप + श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपश्लङ्कते
उपश्लङ्केते
उपश्लङ्कन्ते
मध्यम
उपश्लङ्कसे
उपश्लङ्केथे
उपश्लङ्कध्वे
उत्तम
उपश्लङ्के
उपश्लङ्कावहे
उपश्लङ्कामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपशश्लङ्के
उपशश्लङ्काते
उपशश्लङ्किरे
मध्यम
उपशश्लङ्किषे
उपशश्लङ्काथे
उपशश्लङ्किध्वे
उत्तम
उपशश्लङ्के
उपशश्लङ्किवहे
उपशश्लङ्किमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपश्लङ्किता
उपश्लङ्कितारौ
उपश्लङ्कितारः
मध्यम
उपश्लङ्कितासे
उपश्लङ्कितासाथे
उपश्लङ्किताध्वे
उत्तम
उपश्लङ्किताहे
उपश्लङ्कितास्वहे
उपश्लङ्कितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपश्लङ्किष्यते
उपश्लङ्किष्येते
उपश्लङ्किष्यन्ते
मध्यम
उपश्लङ्किष्यसे
उपश्लङ्किष्येथे
उपश्लङ्किष्यध्वे
उत्तम
उपश्लङ्किष्ये
उपश्लङ्किष्यावहे
उपश्लङ्किष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपश्लङ्कताम्
उपश्लङ्केताम्
उपश्लङ्कन्ताम्
मध्यम
उपश्लङ्कस्व
उपश्लङ्केथाम्
उपश्लङ्कध्वम्
उत्तम
उपश्लङ्कै
उपश्लङ्कावहै
उपश्लङ्कामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपाश्लङ्कत
उपाश्लङ्केताम्
उपाश्लङ्कन्त
मध्यम
उपाश्लङ्कथाः
उपाश्लङ्केथाम्
उपाश्लङ्कध्वम्
उत्तम
उपाश्लङ्के
उपाश्लङ्कावहि
उपाश्लङ्कामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपश्लङ्केत
उपश्लङ्केयाताम्
उपश्लङ्केरन्
मध्यम
उपश्लङ्केथाः
उपश्लङ्केयाथाम्
उपश्लङ्केध्वम्
उत्तम
उपश्लङ्केय
उपश्लङ्केवहि
उपश्लङ्केमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपश्लङ्किषीष्ट
उपश्लङ्किषीयास्ताम्
उपश्लङ्किषीरन्
मध्यम
उपश्लङ्किषीष्ठाः
उपश्लङ्किषीयास्थाम्
उपश्लङ्किषीध्वम्
उत्तम
उपश्लङ्किषीय
उपश्लङ्किषीवहि
उपश्लङ्किषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपाश्लङ्किष्ट
उपाश्लङ्किषाताम्
उपाश्लङ्किषत
मध्यम
उपाश्लङ्किष्ठाः
उपाश्लङ्किषाथाम्
उपाश्लङ्किढ्वम्
उत्तम
उपाश्लङ्किषि
उपाश्लङ्किष्वहि
उपाश्लङ्किष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपाश्लङ्किष्यत
उपाश्लङ्किष्येताम्
उपाश्लङ्किष्यन्त
मध्यम
उपाश्लङ्किष्यथाः
उपाश्लङ्किष्येथाम्
उपाश्लङ्किष्यध्वम्
उत्तम
उपाश्लङ्किष्ये
उपाश्लङ्किष्यावहि
उपाश्लङ्किष्यामहि