उप + श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपश्लङ्केत
उपश्लङ्केयाताम्
उपश्लङ्केरन्
मध्यम
उपश्लङ्केथाः
उपश्लङ्केयाथाम्
उपश्लङ्केध्वम्
उत्तम
उपश्लङ्केय
उपश्लङ्केवहि
उपश्लङ्केमहि