उप + श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपश्लङ्कताम्
उपश्लङ्केताम्
उपश्लङ्कन्ताम्
मध्यम
उपश्लङ्कस्व
उपश्लङ्केथाम्
उपश्लङ्कध्वम्
उत्तम
उपश्लङ्कै
उपश्लङ्कावहै
उपश्लङ्कामहै