उप + श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपश्लङ्किष्यते
उपश्लङ्किष्येते
उपश्लङ्किष्यन्ते
मध्यम
उपश्लङ्किष्यसे
उपश्लङ्किष्येथे
उपश्लङ्किष्यध्वे
उत्तम
उपश्लङ्किष्ये
उपश्लङ्किष्यावहे
उपश्लङ्किष्यामहे