उप + श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपश्लङ्कते
उपश्लङ्केते
उपश्लङ्कन्ते
मध्यम
उपश्लङ्कसे
उपश्लङ्केथे
उपश्लङ्कध्वे
उत्तम
उपश्लङ्के
उपश्लङ्कावहे
उपश्लङ्कामहे