उप + श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपाश्लङ्कत
उपाश्लङ्केताम्
उपाश्लङ्कन्त
मध्यम
उपाश्लङ्कथाः
उपाश्लङ्केथाम्
उपाश्लङ्कध्वम्
उत्तम
उपाश्लङ्के
उपाश्लङ्कावहि
उपाश्लङ्कामहि