उप + श्लङ्क् धातुरूपाणि - श्लकिँ गतौ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपश्लङ्किषीष्ट
उपश्लङ्किषीयास्ताम्
उपश्लङ्किषीरन्
मध्यम
उपश्लङ्किषीष्ठाः
उपश्लङ्किषीयास्थाम्
उपश्लङ्किषीध्वम्
उत्तम
उपश्लङ्किषीय
उपश्लङ्किषीवहि
उपश्लङ्किषीमहि