उप + शुन्ध् धातुरूपाणि - शुन्धँ शुद्धौ - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपशुन्धति
उपशुन्धतः
उपशुन्धन्ति
मध्यम
उपशुन्धसि
उपशुन्धथः
उपशुन्धथ
उत्तम
उपशुन्धामि
उपशुन्धावः
उपशुन्धामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपशुशुन्ध
उपशुशुन्धतुः
उपशुशुन्धुः
मध्यम
उपशुशुन्धिथ
उपशुशुन्धथुः
उपशुशुन्ध
उत्तम
उपशुशुन्ध
उपशुशुन्धिव
उपशुशुन्धिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपशुन्धिता
उपशुन्धितारौ
उपशुन्धितारः
मध्यम
उपशुन्धितासि
उपशुन्धितास्थः
उपशुन्धितास्थ
उत्तम
उपशुन्धितास्मि
उपशुन्धितास्वः
उपशुन्धितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपशुन्धिष्यति
उपशुन्धिष्यतः
उपशुन्धिष्यन्ति
मध्यम
उपशुन्धिष्यसि
उपशुन्धिष्यथः
उपशुन्धिष्यथ
उत्तम
उपशुन्धिष्यामि
उपशुन्धिष्यावः
उपशुन्धिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपशुन्धतात् / उपशुन्धताद् / उपशुन्धतु
उपशुन्धताम्
उपशुन्धन्तु
मध्यम
उपशुन्धतात् / उपशुन्धताद् / उपशुन्ध
उपशुन्धतम्
उपशुन्धत
उत्तम
उपशुन्धानि
उपशुन्धाव
उपशुन्धाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपाशुन्धत् / उपाशुन्धद्
उपाशुन्धताम्
उपाशुन्धन्
मध्यम
उपाशुन्धः
उपाशुन्धतम्
उपाशुन्धत
उत्तम
उपाशुन्धम्
उपाशुन्धाव
उपाशुन्धाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपशुन्धेत् / उपशुन्धेद्
उपशुन्धेताम्
उपशुन्धेयुः
मध्यम
उपशुन्धेः
उपशुन्धेतम्
उपशुन्धेत
उत्तम
उपशुन्धेयम्
उपशुन्धेव
उपशुन्धेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपशुध्यात् / उपशुध्याद्
उपशुध्यास्ताम्
उपशुध्यासुः
मध्यम
उपशुध्याः
उपशुध्यास्तम्
उपशुध्यास्त
उत्तम
उपशुध्यासम्
उपशुध्यास्व
उपशुध्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपाशुन्धीत् / उपाशुन्धीद्
उपाशुन्धिष्टाम्
उपाशुन्धिषुः
मध्यम
उपाशुन्धीः
उपाशुन्धिष्टम्
उपाशुन्धिष्ट
उत्तम
उपाशुन्धिषम्
उपाशुन्धिष्व
उपाशुन्धिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपाशुन्धिष्यत् / उपाशुन्धिष्यद्
उपाशुन्धिष्यताम्
उपाशुन्धिष्यन्
मध्यम
उपाशुन्धिष्यः
उपाशुन्धिष्यतम्
उपाशुन्धिष्यत
उत्तम
उपाशुन्धिष्यम्
उपाशुन्धिष्याव
उपाशुन्धिष्याम