उप + शुन्ध् धातुरूपाणि - शुन्धँ शुद्धौ - भ्वादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपाशुन्धिष्यत् / उपाशुन्धिष्यद्
उपाशुन्धिष्यताम्
उपाशुन्धिष्यन्
मध्यम
उपाशुन्धिष्यः
उपाशुन्धिष्यतम्
उपाशुन्धिष्यत
उत्तम
उपाशुन्धिष्यम्
उपाशुन्धिष्याव
उपाशुन्धिष्याम