उप + शुन्ध् धातुरूपाणि - शुन्धँ शुद्धौ - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपशुन्धिता
उपशुन्धितारौ
उपशुन्धितारः
मध्यम
उपशुन्धितासि
उपशुन्धितास्थः
उपशुन्धितास्थ
उत्तम
उपशुन्धितास्मि
उपशुन्धितास्वः
उपशुन्धितास्मः