उप + शुन्ध् धातुरूपाणि - शुन्धँ शुद्धौ - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपशुध्यात् / उपशुध्याद्
उपशुध्यास्ताम्
उपशुध्यासुः
मध्यम
उपशुध्याः
उपशुध्यास्तम्
उपशुध्यास्त
उत्तम
उपशुध्यासम्
उपशुध्यास्व
उपशुध्यास्म