उप + शच् धातुरूपाणि - शचँ व्यक्तायां वाचि - भ्वादिः - कर्तरि प्रयोगः आत्मने पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपशचते
उपशचेते
उपशचन्ते
मध्यम
उपशचसे
उपशचेथे
उपशचध्वे
उत्तम
उपशचे
उपशचावहे
उपशचामहे
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपशेचे
उपशेचाते
उपशेचिरे
मध्यम
उपशेचिषे
उपशेचाथे
उपशेचिध्वे
उत्तम
उपशेचे
उपशेचिवहे
उपशेचिमहे
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपशचिता
उपशचितारौ
उपशचितारः
मध्यम
उपशचितासे
उपशचितासाथे
उपशचिताध्वे
उत्तम
उपशचिताहे
उपशचितास्वहे
उपशचितास्महे
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपशचिष्यते
उपशचिष्येते
उपशचिष्यन्ते
मध्यम
उपशचिष्यसे
उपशचिष्येथे
उपशचिष्यध्वे
उत्तम
उपशचिष्ये
उपशचिष्यावहे
उपशचिष्यामहे
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपशचताम्
उपशचेताम्
उपशचन्ताम्
मध्यम
उपशचस्व
उपशचेथाम्
उपशचध्वम्
उत्तम
उपशचै
उपशचावहै
उपशचामहै
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपाशचत
उपाशचेताम्
उपाशचन्त
मध्यम
उपाशचथाः
उपाशचेथाम्
उपाशचध्वम्
उत्तम
उपाशचे
उपाशचावहि
उपाशचामहि
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपशचेत
उपशचेयाताम्
उपशचेरन्
मध्यम
उपशचेथाः
उपशचेयाथाम्
उपशचेध्वम्
उत्तम
उपशचेय
उपशचेवहि
उपशचेमहि
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपशचिषीष्ट
उपशचिषीयास्ताम्
उपशचिषीरन्
मध्यम
उपशचिषीष्ठाः
उपशचिषीयास्थाम्
उपशचिषीध्वम्
उत्तम
उपशचिषीय
उपशचिषीवहि
उपशचिषीमहि
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपाशचिष्ट
उपाशचिषाताम्
उपाशचिषत
मध्यम
उपाशचिष्ठाः
उपाशचिषाथाम्
उपाशचिढ्वम्
उत्तम
उपाशचिषि
उपाशचिष्वहि
उपाशचिष्महि
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपाशचिष्यत
उपाशचिष्येताम्
उपाशचिष्यन्त
मध्यम
उपाशचिष्यथाः
उपाशचिष्येथाम्
उपाशचिष्यध्वम्
उत्तम
उपाशचिष्ये
उपाशचिष्यावहि
उपाशचिष्यामहि