उप + शच् धातुरूपाणि - शचँ व्यक्तायां वाचि - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपशचिता
उपशचितारौ
उपशचितारः
मध्यम
उपशचितासे
उपशचितासाथे
उपशचिताध्वे
उत्तम
उपशचिताहे
उपशचितास्वहे
उपशचितास्महे