उप + वा धातुरूपाणि - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

वा गतिगन्धनयोः - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपवायिष्यते / उपवास्यते
उपवायिष्येते / उपवास्येते
उपवायिष्यन्ते / उपवास्यन्ते
मध्यम
उपवायिष्यसे / उपवास्यसे
उपवायिष्येथे / उपवास्येथे
उपवायिष्यध्वे / उपवास्यध्वे
उत्तम
उपवायिष्ये / उपवास्ये
उपवायिष्यावहे / उपवास्यावहे
उपवायिष्यामहे / उपवास्यामहे