उप + वा धातुरूपाणि - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

वा गतिगन्धनयोः - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपावायिष्यत / उपावास्यत
उपावायिष्येताम् / उपावास्येताम्
उपावायिष्यन्त / उपावास्यन्त
मध्यम
उपावायिष्यथाः / उपावास्यथाः
उपावायिष्येथाम् / उपावास्येथाम्
उपावायिष्यध्वम् / उपावास्यध्वम्
उत्तम
उपावायिष्ये / उपावास्ये
उपावायिष्यावहि / उपावास्यावहि
उपावायिष्यामहि / उपावास्यामहि