उप + वा धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

वा गतिगन्धनयोः - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपवायिता / उपवाता
उपवायितारौ / उपवातारौ
उपवायितारः / उपवातारः
मध्यम
उपवायितासे / उपवातासे
उपवायितासाथे / उपवातासाथे
उपवायिताध्वे / उपवाताध्वे
उत्तम
उपवायिताहे / उपवाताहे
उपवायितास्वहे / उपवातास्वहे
उपवायितास्महे / उपवातास्महे