उप + वा धातुरूपाणि - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

वा गतिगन्धनयोः - अदादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपवायिषीष्ट / उपवासीष्ट
उपवायिषीयास्ताम् / उपवासीयास्ताम्
उपवायिषीरन् / उपवासीरन्
मध्यम
उपवायिषीष्ठाः / उपवासीष्ठाः
उपवायिषीयास्थाम् / उपवासीयास्थाम्
उपवायिषीढ्वम् / उपवायिषीध्वम् / उपवासीध्वम्
उत्तम
उपवायिषीय / उपवासीय
उपवायिषीवहि / उपवासीवहि
उपवायिषीमहि / उपवासीमहि