उप + वा धातुरूपाणि

वा गतिगन्धनयोः - अदादिः - कर्तरि प्रयोगः परस्मै पदम्

 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपवाति
उपवातः
उपवान्ति
मध्यम
उपवासि
उपवाथः
उपवाथ
उत्तम
उपवामि
उपवावः
उपवामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपववौ
उपववतुः
उपववुः
मध्यम
उपवविथ / उपववाथ
उपववथुः
उपवव
उत्तम
उपववौ
उपवविव
उपवविम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपवाता
उपवातारौ
उपवातारः
मध्यम
उपवातासि
उपवातास्थः
उपवातास्थ
उत्तम
उपवातास्मि
उपवातास्वः
उपवातास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपवास्यति
उपवास्यतः
उपवास्यन्ति
मध्यम
उपवास्यसि
उपवास्यथः
उपवास्यथ
उत्तम
उपवास्यामि
उपवास्यावः
उपवास्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपवातात् / उपवाताद् / उपवातु
उपवाताम्
उपवान्तु
मध्यम
उपवातात् / उपवाताद् / उपवाहि
उपवातम्
उपवात
उत्तम
उपवानि
उपवाव
उपवाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपावात् / उपावाद्
उपावाताम्
उपावुः / उपावान्
मध्यम
उपावाः
उपावातम्
उपावात
उत्तम
उपावाम्
उपावाव
उपावाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपवायात् / उपवायाद्
उपवायाताम्
उपवायुः
मध्यम
उपवायाः
उपवायातम्
उपवायात
उत्तम
उपवायाम्
उपवायाव
उपवायाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपवायात् / उपवायाद्
उपवायास्ताम्
उपवायासुः
मध्यम
उपवायाः
उपवायास्तम्
उपवायास्त
उत्तम
उपवायासम्
उपवायास्व
उपवायास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपावासीत् / उपावासीद्
उपावासिष्टाम्
उपावासिषुः
मध्यम
उपावासीः
उपावासिष्टम्
उपावासिष्ट
उत्तम
उपावासिषम्
उपावासिष्व
उपावासिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपावास्यत् / उपावास्यद्
उपावास्यताम्
उपावास्यन्
मध्यम
उपावास्यः
उपावास्यतम्
उपावास्यत
उत्तम
उपावास्यम्
उपावास्याव
उपावास्याम