उप + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपमन्थिता
उपमन्थितारौ
उपमन्थितारः
मध्यम
उपमन्थितासे
उपमन्थितासाथे
उपमन्थिताध्वे
उत्तम
उपमन्थिताहे
उपमन्थितास्वहे
उपमन्थितास्महे