उप + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपमन्थति
उपमन्थतः
उपमन्थन्ति
मध्यम
उपमन्थसि
उपमन्थथः
उपमन्थथ
उत्तम
उपमन्थामि
उपमन्थावः
उपमन्थामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपममन्थ
उपममन्थतुः
उपममन्थुः
मध्यम
उपममन्थिथ
उपममन्थथुः
उपममन्थ
उत्तम
उपममन्थ
उपममन्थिव
उपममन्थिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपमन्थिता
उपमन्थितारौ
उपमन्थितारः
मध्यम
उपमन्थितासि
उपमन्थितास्थः
उपमन्थितास्थ
उत्तम
उपमन्थितास्मि
उपमन्थितास्वः
उपमन्थितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपमन्थिष्यति
उपमन्थिष्यतः
उपमन्थिष्यन्ति
मध्यम
उपमन्थिष्यसि
उपमन्थिष्यथः
उपमन्थिष्यथ
उत्तम
उपमन्थिष्यामि
उपमन्थिष्यावः
उपमन्थिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपमन्थतात् / उपमन्थताद् / उपमन्थतु
उपमन्थताम्
उपमन्थन्तु
मध्यम
उपमन्थतात् / उपमन्थताद् / उपमन्थ
उपमन्थतम्
उपमन्थत
उत्तम
उपमन्थानि
उपमन्थाव
उपमन्थाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपामन्थत् / उपामन्थद्
उपामन्थताम्
उपामन्थन्
मध्यम
उपामन्थः
उपामन्थतम्
उपामन्थत
उत्तम
उपामन्थम्
उपामन्थाव
उपामन्थाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपमन्थेत् / उपमन्थेद्
उपमन्थेताम्
उपमन्थेयुः
मध्यम
उपमन्थेः
उपमन्थेतम्
उपमन्थेत
उत्तम
उपमन्थेयम्
उपमन्थेव
उपमन्थेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपमन्थ्यात् / उपमन्थ्याद्
उपमन्थ्यास्ताम्
उपमन्थ्यासुः
मध्यम
उपमन्थ्याः
उपमन्थ्यास्तम्
उपमन्थ्यास्त
उत्तम
उपमन्थ्यासम्
उपमन्थ्यास्व
उपमन्थ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपामन्थीत् / उपामन्थीद्
उपामन्थिष्टाम्
उपामन्थिषुः
मध्यम
उपामन्थीः
उपामन्थिष्टम्
उपामन्थिष्ट
उत्तम
उपामन्थिषम्
उपामन्थिष्व
उपामन्थिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपामन्थिष्यत् / उपामन्थिष्यद्
उपामन्थिष्यताम्
उपामन्थिष्यन्
मध्यम
उपामन्थिष्यः
उपामन्थिष्यतम्
उपामन्थिष्यत
उत्तम
उपामन्थिष्यम्
उपामन्थिष्याव
उपामन्थिष्याम