उप + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपमन्थतात् / उपमन्थताद् / उपमन्थतु
उपमन्थताम्
उपमन्थन्तु
मध्यम
उपमन्थतात् / उपमन्थताद् / उपमन्थ
उपमन्थतम्
उपमन्थत
उत्तम
उपमन्थानि
उपमन्थाव
उपमन्थाम