उप + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपमन्थिता
उपमन्थितारौ
उपमन्थितारः
मध्यम
उपमन्थितासि
उपमन्थितास्थः
उपमन्थितास्थ
उत्तम
उपमन्थितास्मि
उपमन्थितास्वः
उपमन्थितास्मः