उप + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपामन्थीत् / उपामन्थीद्
उपामन्थिष्टाम्
उपामन्थिषुः
मध्यम
उपामन्थीः
उपामन्थिष्टम्
उपामन्थिष्ट
उत्तम
उपामन्थिषम्
उपामन्थिष्व
उपामन्थिष्म