उप + मन्थ् धातुरूपाणि - मथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपमन्थ्यात् / उपमन्थ्याद्
उपमन्थ्यास्ताम्
उपमन्थ्यासुः
मध्यम
उपमन्थ्याः
उपमन्थ्यास्तम्
उपमन्थ्यास्त
उत्तम
उपमन्थ्यासम्
उपमन्थ्यास्व
उपमन्थ्यास्म