उप + दिह् धातुरूपाणि - दिहँ उपचये - अदादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः परस्मै पदम्
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
एक
द्वि
बहु
प्रथम
उपदिह्यात् / उपदिह्याद्
उपदिह्यास्ताम्
उपदिह्यासुः
मध्यम
उपदिह्याः
उपदिह्यास्तम्
उपदिह्यास्त
उत्तम
उपदिह्यासम्
उपदिह्यास्व
उपदिह्यास्म