उप + त्रन्द् धातुरूपाणि - त्रदिँ चेष्टायाम् - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपत्रन्दति
उपत्रन्दतः
उपत्रन्दन्ति
मध्यम
उपत्रन्दसि
उपत्रन्दथः
उपत्रन्दथ
उत्तम
उपत्रन्दामि
उपत्रन्दावः
उपत्रन्दामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपतत्रन्द
उपतत्रन्दतुः
उपतत्रन्दुः
मध्यम
उपतत्रन्दिथ
उपतत्रन्दथुः
उपतत्रन्द
उत्तम
उपतत्रन्द
उपतत्रन्दिव
उपतत्रन्दिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपत्रन्दिता
उपत्रन्दितारौ
उपत्रन्दितारः
मध्यम
उपत्रन्दितासि
उपत्रन्दितास्थः
उपत्रन्दितास्थ
उत्तम
उपत्रन्दितास्मि
उपत्रन्दितास्वः
उपत्रन्दितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपत्रन्दिष्यति
उपत्रन्दिष्यतः
उपत्रन्दिष्यन्ति
मध्यम
उपत्रन्दिष्यसि
उपत्रन्दिष्यथः
उपत्रन्दिष्यथ
उत्तम
उपत्रन्दिष्यामि
उपत्रन्दिष्यावः
उपत्रन्दिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपत्रन्दतात् / उपत्रन्दताद् / उपत्रन्दतु
उपत्रन्दताम्
उपत्रन्दन्तु
मध्यम
उपत्रन्दतात् / उपत्रन्दताद् / उपत्रन्द
उपत्रन्दतम्
उपत्रन्दत
उत्तम
उपत्रन्दानि
उपत्रन्दाव
उपत्रन्दाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपात्रन्दत् / उपात्रन्दद्
उपात्रन्दताम्
उपात्रन्दन्
मध्यम
उपात्रन्दः
उपात्रन्दतम्
उपात्रन्दत
उत्तम
उपात्रन्दम्
उपात्रन्दाव
उपात्रन्दाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपत्रन्देत् / उपत्रन्देद्
उपत्रन्देताम्
उपत्रन्देयुः
मध्यम
उपत्रन्देः
उपत्रन्देतम्
उपत्रन्देत
उत्तम
उपत्रन्देयम्
उपत्रन्देव
उपत्रन्देम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपत्रन्द्यात् / उपत्रन्द्याद्
उपत्रन्द्यास्ताम्
उपत्रन्द्यासुः
मध्यम
उपत्रन्द्याः
उपत्रन्द्यास्तम्
उपत्रन्द्यास्त
उत्तम
उपत्रन्द्यासम्
उपत्रन्द्यास्व
उपत्रन्द्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपात्रन्दीत् / उपात्रन्दीद्
उपात्रन्दिष्टाम्
उपात्रन्दिषुः
मध्यम
उपात्रन्दीः
उपात्रन्दिष्टम्
उपात्रन्दिष्ट
उत्तम
उपात्रन्दिषम्
उपात्रन्दिष्व
उपात्रन्दिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपात्रन्दिष्यत् / उपात्रन्दिष्यद्
उपात्रन्दिष्यताम्
उपात्रन्दिष्यन्
मध्यम
उपात्रन्दिष्यः
उपात्रन्दिष्यतम्
उपात्रन्दिष्यत
उत्तम
उपात्रन्दिष्यम्
उपात्रन्दिष्याव
उपात्रन्दिष्याम