उप + तीक् धातुरूपाणि - तीकृँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपतीकिता
उपतीकितारौ
उपतीकितारः
मध्यम
उपतीकितासे
उपतीकितासाथे
उपतीकिताध्वे
उत्तम
उपतीकिताहे
उपतीकितास्वहे
उपतीकितास्महे