उप + तिक् धातुरूपाणि - तिकँ आस्कन्दने गतौ च - स्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपतिक्नोति
उपतिक्नुतः
उपतिक्नुवन्ति
मध्यम
उपतिक्नोषि
उपतिक्नुथः
उपतिक्नुथ
उत्तम
उपतिक्नोमि
उपतिक्नुवः
उपतिक्नुमः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपतितेक
उपतितिकतुः
उपतितिकुः
मध्यम
उपतितेकिथ
उपतितिकथुः
उपतितिक
उत्तम
उपतितेक
उपतितिकिव
उपतितिकिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपतेकिता
उपतेकितारौ
उपतेकितारः
मध्यम
उपतेकितासि
उपतेकितास्थः
उपतेकितास्थ
उत्तम
उपतेकितास्मि
उपतेकितास्वः
उपतेकितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपतेकिष्यति
उपतेकिष्यतः
उपतेकिष्यन्ति
मध्यम
उपतेकिष्यसि
उपतेकिष्यथः
उपतेकिष्यथ
उत्तम
उपतेकिष्यामि
उपतेकिष्यावः
उपतेकिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपतिक्नुतात् / उपतिक्नुताद् / उपतिक्नोतु
उपतिक्नुताम्
उपतिक्नुवन्तु
मध्यम
उपतिक्नुतात् / उपतिक्नुताद् / उपतिक्नुहि
उपतिक्नुतम्
उपतिक्नुत
उत्तम
उपतिक्नवानि
उपतिक्नवाव
उपतिक्नवाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपातिक्नोत् / उपातिक्नोद्
उपातिक्नुताम्
उपातिक्नुवन्
मध्यम
उपातिक्नोः
उपातिक्नुतम्
उपातिक्नुत
उत्तम
उपातिक्नवम्
उपातिक्नुव
उपातिक्नुम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपतिक्नुयात् / उपतिक्नुयाद्
उपतिक्नुयाताम्
उपतिक्नुयुः
मध्यम
उपतिक्नुयाः
उपतिक्नुयातम्
उपतिक्नुयात
उत्तम
उपतिक्नुयाम्
उपतिक्नुयाव
उपतिक्नुयाम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपतिक्यात् / उपतिक्याद्
उपतिक्यास्ताम्
उपतिक्यासुः
मध्यम
उपतिक्याः
उपतिक्यास्तम्
उपतिक्यास्त
उत्तम
उपतिक्यासम्
उपतिक्यास्व
उपतिक्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपातेकीत् / उपातेकीद्
उपातेकिष्टाम्
उपातेकिषुः
मध्यम
उपातेकीः
उपातेकिष्टम्
उपातेकिष्ट
उत्तम
उपातेकिषम्
उपातेकिष्व
उपातेकिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपातेकिष्यत् / उपातेकिष्यद्
उपातेकिष्यताम्
उपातेकिष्यन्
मध्यम
उपातेकिष्यः
उपातेकिष्यतम्
उपातेकिष्यत
उत्तम
उपातेकिष्यम्
उपातेकिष्याव
उपातेकिष्याम