उप + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपकुन्थिता
उपकुन्थितारौ
उपकुन्थितारः
मध्यम
उपकुन्थितासे
उपकुन्थितासाथे
उपकुन्थिताध्वे
उत्तम
उपकुन्थिताहे
उपकुन्थितास्वहे
उपकुन्थितास्महे