उप + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपकुन्थ्यते
उपकुन्थ्येते
उपकुन्थ्यन्ते
मध्यम
उपकुन्थ्यसे
उपकुन्थ्येथे
उपकुन्थ्यध्वे
उत्तम
उपकुन्थ्ये
उपकुन्थ्यावहे
उपकुन्थ्यामहे