उप + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपाकुन्थ्यत
उपाकुन्थ्येताम्
उपाकुन्थ्यन्त
मध्यम
उपाकुन्थ्यथाः
उपाकुन्थ्येथाम्
उपाकुन्थ्यध्वम्
उत्तम
उपाकुन्थ्ये
उपाकुन्थ्यावहि
उपाकुन्थ्यामहि