उप + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपकुन्थिषीष्ट
उपकुन्थिषीयास्ताम्
उपकुन्थिषीरन्
मध्यम
उपकुन्थिषीष्ठाः
उपकुन्थिषीयास्थाम्
उपकुन्थिषीध्वम्
उत्तम
उपकुन्थिषीय
उपकुन्थिषीवहि
उपकुन्थिषीमहि