उप + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपकुन्थति
उपकुन्थतः
उपकुन्थन्ति
मध्यम
उपकुन्थसि
उपकुन्थथः
उपकुन्थथ
उत्तम
उपकुन्थामि
उपकुन्थावः
उपकुन्थामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपचुकुन्थ
उपचुकुन्थतुः
उपचुकुन्थुः
मध्यम
उपचुकुन्थिथ
उपचुकुन्थथुः
उपचुकुन्थ
उत्तम
उपचुकुन्थ
उपचुकुन्थिव
उपचुकुन्थिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपकुन्थिता
उपकुन्थितारौ
उपकुन्थितारः
मध्यम
उपकुन्थितासि
उपकुन्थितास्थः
उपकुन्थितास्थ
उत्तम
उपकुन्थितास्मि
उपकुन्थितास्वः
उपकुन्थितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपकुन्थिष्यति
उपकुन्थिष्यतः
उपकुन्थिष्यन्ति
मध्यम
उपकुन्थिष्यसि
उपकुन्थिष्यथः
उपकुन्थिष्यथ
उत्तम
उपकुन्थिष्यामि
उपकुन्थिष्यावः
उपकुन्थिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपकुन्थतात् / उपकुन्थताद् / उपकुन्थतु
उपकुन्थताम्
उपकुन्थन्तु
मध्यम
उपकुन्थतात् / उपकुन्थताद् / उपकुन्थ
उपकुन्थतम्
उपकुन्थत
उत्तम
उपकुन्थानि
उपकुन्थाव
उपकुन्थाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपाकुन्थत् / उपाकुन्थद्
उपाकुन्थताम्
उपाकुन्थन्
मध्यम
उपाकुन्थः
उपाकुन्थतम्
उपाकुन्थत
उत्तम
उपाकुन्थम्
उपाकुन्थाव
उपाकुन्थाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपकुन्थेत् / उपकुन्थेद्
उपकुन्थेताम्
उपकुन्थेयुः
मध्यम
उपकुन्थेः
उपकुन्थेतम्
उपकुन्थेत
उत्तम
उपकुन्थेयम्
उपकुन्थेव
उपकुन्थेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपकुन्थ्यात् / उपकुन्थ्याद्
उपकुन्थ्यास्ताम्
उपकुन्थ्यासुः
मध्यम
उपकुन्थ्याः
उपकुन्थ्यास्तम्
उपकुन्थ्यास्त
उत्तम
उपकुन्थ्यासम्
उपकुन्थ्यास्व
उपकुन्थ्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपाकुन्थीत् / उपाकुन्थीद्
उपाकुन्थिष्टाम्
उपाकुन्थिषुः
मध्यम
उपाकुन्थीः
उपाकुन्थिष्टम्
उपाकुन्थिष्ट
उत्तम
उपाकुन्थिषम्
उपाकुन्थिष्व
उपाकुन्थिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपाकुन्थिष्यत् / उपाकुन्थिष्यद्
उपाकुन्थिष्यताम्
उपाकुन्थिष्यन्
मध्यम
उपाकुन्थिष्यः
उपाकुन्थिष्यतम्
उपाकुन्थिष्यत
उत्तम
उपाकुन्थिष्यम्
उपाकुन्थिष्याव
उपाकुन्थिष्याम