उप + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपकुन्थेत् / उपकुन्थेद्
उपकुन्थेताम्
उपकुन्थेयुः
मध्यम
उपकुन्थेः
उपकुन्थेतम्
उपकुन्थेत
उत्तम
उपकुन्थेयम्
उपकुन्थेव
उपकुन्थेम