उप + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपकुन्थतात् / उपकुन्थताद् / उपकुन्थतु
उपकुन्थताम्
उपकुन्थन्तु
मध्यम
उपकुन्थतात् / उपकुन्थताद् / उपकुन्थ
उपकुन्थतम्
उपकुन्थत
उत्तम
उपकुन्थानि
उपकुन्थाव
उपकुन्थाम