उप + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपकुन्थिष्यति
उपकुन्थिष्यतः
उपकुन्थिष्यन्ति
मध्यम
उपकुन्थिष्यसि
उपकुन्थिष्यथः
उपकुन्थिष्यथ
उत्तम
उपकुन्थिष्यामि
उपकुन्थिष्यावः
उपकुन्थिष्यामः