उप + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपकुन्थिता
उपकुन्थितारौ
उपकुन्थितारः
मध्यम
उपकुन्थितासि
उपकुन्थितास्थः
उपकुन्थितास्थ
उत्तम
उपकुन्थितास्मि
उपकुन्थितास्वः
उपकुन्थितास्मः