उप + कुन्थ् धातुरूपाणि - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपाकुन्थीत् / उपाकुन्थीद्
उपाकुन्थिष्टाम्
उपाकुन्थिषुः
मध्यम
उपाकुन्थीः
उपाकुन्थिष्टम्
उपाकुन्थिष्ट
उत्तम
उपाकुन्थिषम्
उपाकुन्थिष्व
उपाकुन्थिष्म