उप + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
उपेखाञ्चक्रे / उपेखांचक्रे / उपेखाम्बभूवे / उपेखांबभूवे / उपेखामाहे
उपेखाञ्चक्राते / उपेखांचक्राते / उपेखाम्बभूवाते / उपेखांबभूवाते / उपेखामासाते
उपेखाञ्चक्रिरे / उपेखांचक्रिरे / उपेखाम्बभूविरे / उपेखांबभूविरे / उपेखामासिरे
मध्यम
उपेखाञ्चकृषे / उपेखांचकृषे / उपेखाम्बभूविषे / उपेखांबभूविषे / उपेखामासिषे
उपेखाञ्चक्राथे / उपेखांचक्राथे / उपेखाम्बभूवाथे / उपेखांबभूवाथे / उपेखामासाथे
उपेखाञ्चकृढ्वे / उपेखांचकृढ्वे / उपेखाम्बभूविध्वे / उपेखांबभूविध्वे / उपेखाम्बभूविढ्वे / उपेखांबभूविढ्वे / उपेखामासिध्वे
उत्तम
उपेखाञ्चक्रे / उपेखांचक्रे / उपेखाम्बभूवे / उपेखांबभूवे / उपेखामाहे
उपेखाञ्चकृवहे / उपेखांचकृवहे / उपेखाम्बभूविवहे / उपेखांबभूविवहे / उपेखामासिवहे
उपेखाञ्चकृमहे / उपेखांचकृमहे / उपेखाम्बभूविमहे / उपेखांबभूविमहे / उपेखामासिमहे