उप + ईख् धातुरूपाणि - ईखँ गत्यर्थः - भ्वादिः - कर्तरि प्रयोगः परस्मै पदम्


 
 

लट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लिट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लोट् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

विधिलिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

आशीर्लिङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लुङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लृङ् लकारः

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

लट् लकारः

 
एक
द्वि
बहु
प्रथम
उपेखति
उपेखतः
उपेखन्ति
मध्यम
उपेखसि
उपेखथः
उपेखथ
उत्तम
उपेखामि
उपेखावः
उपेखामः
 

लिट् लकारः

 
एक
द्वि
बहु
प्रथम
उपेखाञ्चकार / उपेखांचकार / उपेखाम्बभूव / उपेखांबभूव / उपेखामास
उपेखाञ्चक्रतुः / उपेखांचक्रतुः / उपेखाम्बभूवतुः / उपेखांबभूवतुः / उपेखामासतुः
उपेखाञ्चक्रुः / उपेखांचक्रुः / उपेखाम्बभूवुः / उपेखांबभूवुः / उपेखामासुः
मध्यम
उपेखाञ्चकर्थ / उपेखांचकर्थ / उपेखाम्बभूविथ / उपेखांबभूविथ / उपेखामासिथ
उपेखाञ्चक्रथुः / उपेखांचक्रथुः / उपेखाम्बभूवथुः / उपेखांबभूवथुः / उपेखामासथुः
उपेखाञ्चक्र / उपेखांचक्र / उपेखाम्बभूव / उपेखांबभूव / उपेखामास
उत्तम
उपेखाञ्चकर / उपेखांचकर / उपेखाञ्चकार / उपेखांचकार / उपेखाम्बभूव / उपेखांबभूव / उपेखामास
उपेखाञ्चकृव / उपेखांचकृव / उपेखाम्बभूविव / उपेखांबभूविव / उपेखामासिव
उपेखाञ्चकृम / उपेखांचकृम / उपेखाम्बभूविम / उपेखांबभूविम / उपेखामासिम
 

लुट् लकारः

 
एक
द्वि
बहु
प्रथम
उपेखिता
उपेखितारौ
उपेखितारः
मध्यम
उपेखितासि
उपेखितास्थः
उपेखितास्थ
उत्तम
उपेखितास्मि
उपेखितास्वः
उपेखितास्मः
 

लृट् लकारः

 
एक
द्वि
बहु
प्रथम
उपेखिष्यति
उपेखिष्यतः
उपेखिष्यन्ति
मध्यम
उपेखिष्यसि
उपेखिष्यथः
उपेखिष्यथ
उत्तम
उपेखिष्यामि
उपेखिष्यावः
उपेखिष्यामः
 

लोट् लकारः

 
एक
द्वि
बहु
प्रथम
उपेखतात् / उपेखताद् / उपेखतु
उपेखताम्
उपेखन्तु
मध्यम
उपेखतात् / उपेखताद् / उपेख
उपेखतम्
उपेखत
उत्तम
उपेखानि
उपेखाव
उपेखाम
 

लङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपैखत् / उपैखद्
उपैखताम्
उपैखन्
मध्यम
उपैखः
उपैखतम्
उपैखत
उत्तम
उपैखम्
उपैखाव
उपैखाम
 

विधिलिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपेखेत् / उपेखेद्
उपेखेताम्
उपेखेयुः
मध्यम
उपेखेः
उपेखेतम्
उपेखेत
उत्तम
उपेखेयम्
उपेखेव
उपेखेम
 

आशीर्लिङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपेख्यात् / उपेख्याद्
उपेख्यास्ताम्
उपेख्यासुः
मध्यम
उपेख्याः
उपेख्यास्तम्
उपेख्यास्त
उत्तम
उपेख्यासम्
उपेख्यास्व
उपेख्यास्म
 

लुङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपैखीत् / उपैखीद्
उपैखिष्टाम्
उपैखिषुः
मध्यम
उपैखीः
उपैखिष्टम्
उपैखिष्ट
उत्तम
उपैखिषम्
उपैखिष्व
उपैखिष्म
 

लृङ् लकारः

 
एक
द्वि
बहु
प्रथम
उपैखिष्यत् / उपैखिष्यद्
उपैखिष्यताम्
उपैखिष्यन्
मध्यम
उपैखिष्यः
उपैखिष्यतम्
उपैखिष्यत
उत्तम
उपैखिष्यम्
उपैखिष्याव
उपैखिष्याम